Declension table of ?aparūpa

Deva

MasculineSingularDualPlural
Nominativeaparūpaḥ aparūpau aparūpāḥ
Vocativeaparūpa aparūpau aparūpāḥ
Accusativeaparūpam aparūpau aparūpān
Instrumentalaparūpeṇa aparūpābhyām aparūpaiḥ aparūpebhiḥ
Dativeaparūpāya aparūpābhyām aparūpebhyaḥ
Ablativeaparūpāt aparūpābhyām aparūpebhyaḥ
Genitiveaparūpasya aparūpayoḥ aparūpāṇām
Locativeaparūpe aparūpayoḥ aparūpeṣu

Compound aparūpa -

Adverb -aparūpam -aparūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria