Declension table of ?aparokṣayitavyā

Deva

FeminineSingularDualPlural
Nominativeaparokṣayitavyā aparokṣayitavye aparokṣayitavyāḥ
Vocativeaparokṣayitavye aparokṣayitavye aparokṣayitavyāḥ
Accusativeaparokṣayitavyām aparokṣayitavye aparokṣayitavyāḥ
Instrumentalaparokṣayitavyayā aparokṣayitavyābhyām aparokṣayitavyābhiḥ
Dativeaparokṣayitavyāyai aparokṣayitavyābhyām aparokṣayitavyābhyaḥ
Ablativeaparokṣayitavyāyāḥ aparokṣayitavyābhyām aparokṣayitavyābhyaḥ
Genitiveaparokṣayitavyāyāḥ aparokṣayitavyayoḥ aparokṣayitavyānām
Locativeaparokṣayitavyāyām aparokṣayitavyayoḥ aparokṣayitavyāsu

Adverb -aparokṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria