Declension table of ?aparokṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaparokṣayiṣyamāṇam aparokṣayiṣyamāṇe aparokṣayiṣyamāṇāni
Vocativeaparokṣayiṣyamāṇa aparokṣayiṣyamāṇe aparokṣayiṣyamāṇāni
Accusativeaparokṣayiṣyamāṇam aparokṣayiṣyamāṇe aparokṣayiṣyamāṇāni
Instrumentalaparokṣayiṣyamāṇena aparokṣayiṣyamāṇābhyām aparokṣayiṣyamāṇaiḥ
Dativeaparokṣayiṣyamāṇāya aparokṣayiṣyamāṇābhyām aparokṣayiṣyamāṇebhyaḥ
Ablativeaparokṣayiṣyamāṇāt aparokṣayiṣyamāṇābhyām aparokṣayiṣyamāṇebhyaḥ
Genitiveaparokṣayiṣyamāṇasya aparokṣayiṣyamāṇayoḥ aparokṣayiṣyamāṇānām
Locativeaparokṣayiṣyamāṇe aparokṣayiṣyamāṇayoḥ aparokṣayiṣyamāṇeṣu

Compound aparokṣayiṣyamāṇa -

Adverb -aparokṣayiṣyamāṇam -aparokṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria