Declension table of ?aparokṣā

Deva

FeminineSingularDualPlural
Nominativeaparokṣā aparokṣe aparokṣāḥ
Vocativeaparokṣe aparokṣe aparokṣāḥ
Accusativeaparokṣām aparokṣe aparokṣāḥ
Instrumentalaparokṣayā aparokṣābhyām aparokṣābhiḥ
Dativeaparokṣāyai aparokṣābhyām aparokṣābhyaḥ
Ablativeaparokṣāyāḥ aparokṣābhyām aparokṣābhyaḥ
Genitiveaparokṣāyāḥ aparokṣayoḥ aparokṣāṇām
Locativeaparokṣāyām aparokṣayoḥ aparokṣāsu

Adverb -aparokṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria