Declension table of aparokṣa

Deva

MasculineSingularDualPlural
Nominativeaparokṣaḥ aparokṣau aparokṣāḥ
Vocativeaparokṣa aparokṣau aparokṣāḥ
Accusativeaparokṣam aparokṣau aparokṣān
Instrumentalaparokṣeṇa aparokṣābhyām aparokṣaiḥ aparokṣebhiḥ
Dativeaparokṣāya aparokṣābhyām aparokṣebhyaḥ
Ablativeaparokṣāt aparokṣābhyām aparokṣebhyaḥ
Genitiveaparokṣasya aparokṣayoḥ aparokṣāṇām
Locativeaparokṣe aparokṣayoḥ aparokṣeṣu

Compound aparokṣa -

Adverb -aparokṣam -aparokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria