Declension table of ?apariśuddhā

Deva

FeminineSingularDualPlural
Nominativeapariśuddhā apariśuddhe apariśuddhāḥ
Vocativeapariśuddhe apariśuddhe apariśuddhāḥ
Accusativeapariśuddhām apariśuddhe apariśuddhāḥ
Instrumentalapariśuddhayā apariśuddhābhyām apariśuddhābhiḥ
Dativeapariśuddhāyai apariśuddhābhyām apariśuddhābhyaḥ
Ablativeapariśuddhāyāḥ apariśuddhābhyām apariśuddhābhyaḥ
Genitiveapariśuddhāyāḥ apariśuddhayoḥ apariśuddhānām
Locativeapariśuddhāyām apariśuddhayoḥ apariśuddhāsu

Adverb -apariśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria