Declension table of ?apariśeṣa

Deva

MasculineSingularDualPlural
Nominativeapariśeṣaḥ apariśeṣau apariśeṣāḥ
Vocativeapariśeṣa apariśeṣau apariśeṣāḥ
Accusativeapariśeṣam apariśeṣau apariśeṣān
Instrumentalapariśeṣeṇa apariśeṣābhyām apariśeṣaiḥ apariśeṣebhiḥ
Dativeapariśeṣāya apariśeṣābhyām apariśeṣebhyaḥ
Ablativeapariśeṣāt apariśeṣābhyām apariśeṣebhyaḥ
Genitiveapariśeṣasya apariśeṣayoḥ apariśeṣāṇām
Locativeapariśeṣe apariśeṣayoḥ apariśeṣeṣu

Compound apariśeṣa -

Adverb -apariśeṣam -apariśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria