Declension table of ?aparivṛta

Deva

NeuterSingularDualPlural
Nominativeaparivṛtam aparivṛte aparivṛtāni
Vocativeaparivṛta aparivṛte aparivṛtāni
Accusativeaparivṛtam aparivṛte aparivṛtāni
Instrumentalaparivṛtena aparivṛtābhyām aparivṛtaiḥ
Dativeaparivṛtāya aparivṛtābhyām aparivṛtebhyaḥ
Ablativeaparivṛtāt aparivṛtābhyām aparivṛtebhyaḥ
Genitiveaparivṛtasya aparivṛtayoḥ aparivṛtānām
Locativeaparivṛte aparivṛtayoḥ aparivṛteṣu

Compound aparivṛta -

Adverb -aparivṛtam -aparivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria