Declension table of ?aparitoṣā

Deva

FeminineSingularDualPlural
Nominativeaparitoṣā aparitoṣe aparitoṣāḥ
Vocativeaparitoṣe aparitoṣe aparitoṣāḥ
Accusativeaparitoṣām aparitoṣe aparitoṣāḥ
Instrumentalaparitoṣayā aparitoṣābhyām aparitoṣābhiḥ
Dativeaparitoṣāyai aparitoṣābhyām aparitoṣābhyaḥ
Ablativeaparitoṣāyāḥ aparitoṣābhyām aparitoṣābhyaḥ
Genitiveaparitoṣāyāḥ aparitoṣayoḥ aparitoṣāṇām
Locativeaparitoṣāyām aparitoṣayoḥ aparitoṣāsu

Adverb -aparitoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria