Declension table of ?aparitoṣa

Deva

NeuterSingularDualPlural
Nominativeaparitoṣam aparitoṣe aparitoṣāṇi
Vocativeaparitoṣa aparitoṣe aparitoṣāṇi
Accusativeaparitoṣam aparitoṣe aparitoṣāṇi
Instrumentalaparitoṣeṇa aparitoṣābhyām aparitoṣaiḥ
Dativeaparitoṣāya aparitoṣābhyām aparitoṣebhyaḥ
Ablativeaparitoṣāt aparitoṣābhyām aparitoṣebhyaḥ
Genitiveaparitoṣasya aparitoṣayoḥ aparitoṣāṇām
Locativeaparitoṣe aparitoṣayoḥ aparitoṣeṣu

Compound aparitoṣa -

Adverb -aparitoṣam -aparitoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria