Declension table of ?aparimitavidhā

Deva

FeminineSingularDualPlural
Nominativeaparimitavidhā aparimitavidhe aparimitavidhāḥ
Vocativeaparimitavidhe aparimitavidhe aparimitavidhāḥ
Accusativeaparimitavidhām aparimitavidhe aparimitavidhāḥ
Instrumentalaparimitavidhayā aparimitavidhābhyām aparimitavidhābhiḥ
Dativeaparimitavidhāyai aparimitavidhābhyām aparimitavidhābhyaḥ
Ablativeaparimitavidhāyāḥ aparimitavidhābhyām aparimitavidhābhyaḥ
Genitiveaparimitavidhāyāḥ aparimitavidhayoḥ aparimitavidhānām
Locativeaparimitavidhāyām aparimitavidhayoḥ aparimitavidhāsu

Adverb -aparimitavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria