Declension table of ?aparimitavidha

Deva

MasculineSingularDualPlural
Nominativeaparimitavidhaḥ aparimitavidhau aparimitavidhāḥ
Vocativeaparimitavidha aparimitavidhau aparimitavidhāḥ
Accusativeaparimitavidham aparimitavidhau aparimitavidhān
Instrumentalaparimitavidhena aparimitavidhābhyām aparimitavidhaiḥ aparimitavidhebhiḥ
Dativeaparimitavidhāya aparimitavidhābhyām aparimitavidhebhyaḥ
Ablativeaparimitavidhāt aparimitavidhābhyām aparimitavidhebhyaḥ
Genitiveaparimitavidhasya aparimitavidhayoḥ aparimitavidhānām
Locativeaparimitavidhe aparimitavidhayoḥ aparimitavidheṣu

Compound aparimitavidha -

Adverb -aparimitavidham -aparimitavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria