Declension table of ?aparīkṣyakārin

Deva

NeuterSingularDualPlural
Nominativeaparīkṣyakāri aparīkṣyakāriṇī aparīkṣyakārīṇi
Vocativeaparīkṣyakārin aparīkṣyakāri aparīkṣyakāriṇī aparīkṣyakārīṇi
Accusativeaparīkṣyakāri aparīkṣyakāriṇī aparīkṣyakārīṇi
Instrumentalaparīkṣyakāriṇā aparīkṣyakāribhyām aparīkṣyakāribhiḥ
Dativeaparīkṣyakāriṇe aparīkṣyakāribhyām aparīkṣyakāribhyaḥ
Ablativeaparīkṣyakāriṇaḥ aparīkṣyakāribhyām aparīkṣyakāribhyaḥ
Genitiveaparīkṣyakāriṇaḥ aparīkṣyakāriṇoḥ aparīkṣyakāriṇām
Locativeaparīkṣyakāriṇi aparīkṣyakāriṇoḥ aparīkṣyakāriṣu

Compound aparīkṣyakāri -

Adverb -aparīkṣyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria