Declension table of ?aparīkṣitā

Deva

FeminineSingularDualPlural
Nominativeaparīkṣitā aparīkṣite aparīkṣitāḥ
Vocativeaparīkṣite aparīkṣite aparīkṣitāḥ
Accusativeaparīkṣitām aparīkṣite aparīkṣitāḥ
Instrumentalaparīkṣitayā aparīkṣitābhyām aparīkṣitābhiḥ
Dativeaparīkṣitāyai aparīkṣitābhyām aparīkṣitābhyaḥ
Ablativeaparīkṣitāyāḥ aparīkṣitābhyām aparīkṣitābhyaḥ
Genitiveaparīkṣitāyāḥ aparīkṣitayoḥ aparīkṣitānām
Locativeaparīkṣitāyām aparīkṣitayoḥ aparīkṣitāsu

Adverb -aparīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria