Declension table of ?aparihvṛta

Deva

NeuterSingularDualPlural
Nominativeaparihvṛtam aparihvṛte aparihvṛtāni
Vocativeaparihvṛta aparihvṛte aparihvṛtāni
Accusativeaparihvṛtam aparihvṛte aparihvṛtāni
Instrumentalaparihvṛtena aparihvṛtābhyām aparihvṛtaiḥ
Dativeaparihvṛtāya aparihvṛtābhyām aparihvṛtebhyaḥ
Ablativeaparihvṛtāt aparihvṛtābhyām aparihvṛtebhyaḥ
Genitiveaparihvṛtasya aparihvṛtayoḥ aparihvṛtānām
Locativeaparihvṛte aparihvṛtayoḥ aparihvṛteṣu

Compound aparihvṛta -

Adverb -aparihvṛtam -aparihvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria