Declension table of ?aparihita

Deva

NeuterSingularDualPlural
Nominativeaparihitam aparihite aparihitāni
Vocativeaparihita aparihite aparihitāni
Accusativeaparihitam aparihite aparihitāni
Instrumentalaparihitena aparihitābhyām aparihitaiḥ
Dativeaparihitāya aparihitābhyām aparihitebhyaḥ
Ablativeaparihitāt aparihitābhyām aparihitebhyaḥ
Genitiveaparihitasya aparihitayoḥ aparihitānām
Locativeaparihite aparihitayoḥ aparihiteṣu

Compound aparihita -

Adverb -aparihitam -aparihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria