Declension table of ?aparihīyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaparihīyamāṇā aparihīyamāṇe aparihīyamāṇāḥ
Vocativeaparihīyamāṇe aparihīyamāṇe aparihīyamāṇāḥ
Accusativeaparihīyamāṇām aparihīyamāṇe aparihīyamāṇāḥ
Instrumentalaparihīyamāṇayā aparihīyamāṇābhyām aparihīyamāṇābhiḥ
Dativeaparihīyamāṇāyai aparihīyamāṇābhyām aparihīyamāṇābhyaḥ
Ablativeaparihīyamāṇāyāḥ aparihīyamāṇābhyām aparihīyamāṇābhyaḥ
Genitiveaparihīyamāṇāyāḥ aparihīyamāṇayoḥ aparihīyamāṇānām
Locativeaparihīyamāṇāyām aparihīyamāṇayoḥ aparihīyamāṇāsu

Adverb -aparihīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria