Declension table of ?apariharaṇīya

Deva

NeuterSingularDualPlural
Nominativeapariharaṇīyam apariharaṇīye apariharaṇīyāni
Vocativeapariharaṇīya apariharaṇīye apariharaṇīyāni
Accusativeapariharaṇīyam apariharaṇīye apariharaṇīyāni
Instrumentalapariharaṇīyena apariharaṇīyābhyām apariharaṇīyaiḥ
Dativeapariharaṇīyāya apariharaṇīyābhyām apariharaṇīyebhyaḥ
Ablativeapariharaṇīyāt apariharaṇīyābhyām apariharaṇīyebhyaḥ
Genitiveapariharaṇīyasya apariharaṇīyayoḥ apariharaṇīyānām
Locativeapariharaṇīye apariharaṇīyayoḥ apariharaṇīyeṣu

Compound apariharaṇīya -

Adverb -apariharaṇīyam -apariharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria