Declension table of ?aparihāryā

Deva

FeminineSingularDualPlural
Nominativeaparihāryā aparihārye aparihāryāḥ
Vocativeaparihārye aparihārye aparihāryāḥ
Accusativeaparihāryām aparihārye aparihāryāḥ
Instrumentalaparihāryayā aparihāryābhyām aparihāryābhiḥ
Dativeaparihāryāyai aparihāryābhyām aparihāryābhyaḥ
Ablativeaparihāryāyāḥ aparihāryābhyām aparihāryābhyaḥ
Genitiveaparihāryāyāḥ aparihāryayoḥ aparihāryāṇām
Locativeaparihāryāyām aparihāryayoḥ aparihāryāsu

Adverb -aparihāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria