Declension table of ?aparicitā

Deva

FeminineSingularDualPlural
Nominativeaparicitā aparicite aparicitāḥ
Vocativeaparicite aparicite aparicitāḥ
Accusativeaparicitām aparicite aparicitāḥ
Instrumentalaparicitayā aparicitābhyām aparicitābhiḥ
Dativeaparicitāyai aparicitābhyām aparicitābhyaḥ
Ablativeaparicitāyāḥ aparicitābhyām aparicitābhyaḥ
Genitiveaparicitāyāḥ aparicitayoḥ aparicitānām
Locativeaparicitāyām aparicitayoḥ aparicitāsu

Adverb -aparicitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria