Declension table of ?aparicita

Deva

MasculineSingularDualPlural
Nominativeaparicitaḥ aparicitau aparicitāḥ
Vocativeaparicita aparicitau aparicitāḥ
Accusativeaparicitam aparicitau aparicitān
Instrumentalaparicitena aparicitābhyām aparicitaiḥ aparicitebhiḥ
Dativeaparicitāya aparicitābhyām aparicitebhyaḥ
Ablativeaparicitāt aparicitābhyām aparicitebhyaḥ
Genitiveaparicitasya aparicitayoḥ aparicitānām
Locativeaparicite aparicitayoḥ apariciteṣu

Compound aparicita -

Adverb -aparicitam -aparicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria