Declension table of ?aparicchinna

Deva

NeuterSingularDualPlural
Nominativeaparicchinnam aparicchinne aparicchinnāni
Vocativeaparicchinna aparicchinne aparicchinnāni
Accusativeaparicchinnam aparicchinne aparicchinnāni
Instrumentalaparicchinnena aparicchinnābhyām aparicchinnaiḥ
Dativeaparicchinnāya aparicchinnābhyām aparicchinnebhyaḥ
Ablativeaparicchinnāt aparicchinnābhyām aparicchinnebhyaḥ
Genitiveaparicchinnasya aparicchinnayoḥ aparicchinnānām
Locativeaparicchinne aparicchinnayoḥ aparicchinneṣu

Compound aparicchinna -

Adverb -aparicchinnam -aparicchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria