Declension table of ?aparicalita

Deva

MasculineSingularDualPlural
Nominativeaparicalitaḥ aparicalitau aparicalitāḥ
Vocativeaparicalita aparicalitau aparicalitāḥ
Accusativeaparicalitam aparicalitau aparicalitān
Instrumentalaparicalitena aparicalitābhyām aparicalitaiḥ aparicalitebhiḥ
Dativeaparicalitāya aparicalitābhyām aparicalitebhyaḥ
Ablativeaparicalitāt aparicalitābhyām aparicalitebhyaḥ
Genitiveaparicalitasya aparicalitayoḥ aparicalitānām
Locativeaparicalite aparicalitayoḥ aparicaliteṣu

Compound aparicalita -

Adverb -aparicalitam -aparicalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria