Declension table of ?aparibhāṣita

Deva

MasculineSingularDualPlural
Nominativeaparibhāṣitaḥ aparibhāṣitau aparibhāṣitāḥ
Vocativeaparibhāṣita aparibhāṣitau aparibhāṣitāḥ
Accusativeaparibhāṣitam aparibhāṣitau aparibhāṣitān
Instrumentalaparibhāṣitena aparibhāṣitābhyām aparibhāṣitaiḥ aparibhāṣitebhiḥ
Dativeaparibhāṣitāya aparibhāṣitābhyām aparibhāṣitebhyaḥ
Ablativeaparibhāṣitāt aparibhāṣitābhyām aparibhāṣitebhyaḥ
Genitiveaparibhāṣitasya aparibhāṣitayoḥ aparibhāṣitānām
Locativeaparibhāṣite aparibhāṣitayoḥ aparibhāṣiteṣu

Compound aparibhāṣita -

Adverb -aparibhāṣitam -aparibhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria