Declension table of ?aparaśuvṛkṇa

Deva

NeuterSingularDualPlural
Nominativeaparaśuvṛkṇam aparaśuvṛkṇe aparaśuvṛkṇāni
Vocativeaparaśuvṛkṇa aparaśuvṛkṇe aparaśuvṛkṇāni
Accusativeaparaśuvṛkṇam aparaśuvṛkṇe aparaśuvṛkṇāni
Instrumentalaparaśuvṛkṇena aparaśuvṛkṇābhyām aparaśuvṛkṇaiḥ
Dativeaparaśuvṛkṇāya aparaśuvṛkṇābhyām aparaśuvṛkṇebhyaḥ
Ablativeaparaśuvṛkṇāt aparaśuvṛkṇābhyām aparaśuvṛkṇebhyaḥ
Genitiveaparaśuvṛkṇasya aparaśuvṛkṇayoḥ aparaśuvṛkṇānām
Locativeaparaśuvṛkṇe aparaśuvṛkṇayoḥ aparaśuvṛkṇeṣu

Compound aparaśuvṛkṇa -

Adverb -aparaśuvṛkṇam -aparaśuvṛkṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria