Declension table of ?aparaśikhā

Deva

FeminineSingularDualPlural
Nominativeaparaśikhā aparaśikhe aparaśikhāḥ
Vocativeaparaśikhe aparaśikhe aparaśikhāḥ
Accusativeaparaśikhām aparaśikhe aparaśikhāḥ
Instrumentalaparaśikhayā aparaśikhābhyām aparaśikhābhiḥ
Dativeaparaśikhāyai aparaśikhābhyām aparaśikhābhyaḥ
Ablativeaparaśikhāyāḥ aparaśikhābhyām aparaśikhābhyaḥ
Genitiveaparaśikhāyāḥ aparaśikhayoḥ aparaśikhānām
Locativeaparaśikhāyām aparaśikhayoḥ aparaśikhāsu

Adverb -aparaśikham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria