Declension table of ?aparavat

Deva

MasculineSingularDualPlural
Nominativeaparavān aparavantau aparavantaḥ
Vocativeaparavan aparavantau aparavantaḥ
Accusativeaparavantam aparavantau aparavataḥ
Instrumentalaparavatā aparavadbhyām aparavadbhiḥ
Dativeaparavate aparavadbhyām aparavadbhyaḥ
Ablativeaparavataḥ aparavadbhyām aparavadbhyaḥ
Genitiveaparavataḥ aparavatoḥ aparavatām
Locativeaparavati aparavatoḥ aparavatsu

Compound aparavat -

Adverb -aparavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria