सुबन्तावली ?अपरसपर

Roma

पुमान्एकद्विबहु
प्रथमाअपरसपरः अपरसपरौ अपरसपराः
सम्बोधनम्अपरसपर अपरसपरौ अपरसपराः
द्वितीयाअपरसपरम् अपरसपरौ अपरसपरान्
तृतीयाअपरसपरेण अपरसपराभ्याम् अपरसपरैः अपरसपरेभिः
चतुर्थीअपरसपराय अपरसपराभ्याम् अपरसपरेभ्यः
पञ्चमीअपरसपरात् अपरसपराभ्याम् अपरसपरेभ्यः
षष्ठीअपरसपरस्य अपरसपरयोः अपरसपराणाम्
सप्तमीअपरसपरे अपरसपरयोः अपरसपरेषु

समास अपरसपर

अव्यय ॰अपरसपरम् ॰अपरसपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria