सुबन्तावली ?अपरपञ्चाल

Roma

पुमान्एकद्विबहु
प्रथमाअपरपञ्चालः अपरपञ्चालौ अपरपञ्चालाः
सम्बोधनम्अपरपञ्चाल अपरपञ्चालौ अपरपञ्चालाः
द्वितीयाअपरपञ्चालम् अपरपञ्चालौ अपरपञ्चालान्
तृतीयाअपरपञ्चालेन अपरपञ्चालाभ्याम् अपरपञ्चालैः अपरपञ्चालेभिः
चतुर्थीअपरपञ्चालाय अपरपञ्चालाभ्याम् अपरपञ्चालेभ्यः
पञ्चमीअपरपञ्चालात् अपरपञ्चालाभ्याम् अपरपञ्चालेभ्यः
षष्ठीअपरपञ्चालस्य अपरपञ्चालयोः अपरपञ्चालानाम्
सप्तमीअपरपञ्चाले अपरपञ्चालयोः अपरपञ्चालेषु

समास अपरपञ्चाल

अव्यय ॰अपरपञ्चालम् ॰अपरपञ्चालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria