सुबन्तावली ?अपरलोक

Roma

पुमान्एकद्विबहु
प्रथमाअपरलोकः अपरलोकौ अपरलोकाः
सम्बोधनम्अपरलोक अपरलोकौ अपरलोकाः
द्वितीयाअपरलोकम् अपरलोकौ अपरलोकान्
तृतीयाअपरलोकेन अपरलोकाभ्याम् अपरलोकैः अपरलोकेभिः
चतुर्थीअपरलोकाय अपरलोकाभ्याम् अपरलोकेभ्यः
पञ्चमीअपरलोकात् अपरलोकाभ्याम् अपरलोकेभ्यः
षष्ठीअपरलोकस्य अपरलोकयोः अपरलोकानाम्
सप्तमीअपरलोके अपरलोकयोः अपरलोकेषु

समास अपरलोक

अव्यय ॰अपरलोकम् ॰अपरलोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria