सुबन्तावली ?अपरकाय

Roma

पुमान्एकद्विबहु
प्रथमाअपरकायः अपरकायौ अपरकायाः
सम्बोधनम्अपरकाय अपरकायौ अपरकायाः
द्वितीयाअपरकायम् अपरकायौ अपरकायान्
तृतीयाअपरकायेण अपरकायाभ्याम् अपरकायैः अपरकायेभिः
चतुर्थीअपरकायाय अपरकायाभ्याम् अपरकायेभ्यः
पञ्चमीअपरकायात् अपरकायाभ्याम् अपरकायेभ्यः
षष्ठीअपरकायस्य अपरकाययोः अपरकायाणाम्
सप्तमीअपरकाये अपरकाययोः अपरकायेषु

समास अपरकाय

अव्यय ॰अपरकायम् ॰अपरकायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria