सुबन्तावली ?अपरजन

Roma

पुमान्एकद्विबहु
प्रथमाअपरजनः अपरजनौ अपरजनाः
सम्बोधनम्अपरजन अपरजनौ अपरजनाः
द्वितीयाअपरजनम् अपरजनौ अपरजनान्
तृतीयाअपरजनेन अपरजनाभ्याम् अपरजनैः अपरजनेभिः
चतुर्थीअपरजनाय अपरजनाभ्याम् अपरजनेभ्यः
पञ्चमीअपरजनात् अपरजनाभ्याम् अपरजनेभ्यः
षष्ठीअपरजनस्य अपरजनयोः अपरजनानाम्
सप्तमीअपरजने अपरजनयोः अपरजनेषु

समास अपरजन

अव्यय ॰अपरजनम् ॰अपरजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria