Declension table of ?aparāvapiṣṭha

Deva

NeuterSingularDualPlural
Nominativeaparāvapiṣṭham aparāvapiṣṭhe aparāvapiṣṭhāni
Vocativeaparāvapiṣṭha aparāvapiṣṭhe aparāvapiṣṭhāni
Accusativeaparāvapiṣṭham aparāvapiṣṭhe aparāvapiṣṭhāni
Instrumentalaparāvapiṣṭhena aparāvapiṣṭhābhyām aparāvapiṣṭhaiḥ
Dativeaparāvapiṣṭhāya aparāvapiṣṭhābhyām aparāvapiṣṭhebhyaḥ
Ablativeaparāvapiṣṭhāt aparāvapiṣṭhābhyām aparāvapiṣṭhebhyaḥ
Genitiveaparāvapiṣṭhasya aparāvapiṣṭhayoḥ aparāvapiṣṭhānām
Locativeaparāvapiṣṭhe aparāvapiṣṭhayoḥ aparāvapiṣṭheṣu

Compound aparāvapiṣṭha -

Adverb -aparāvapiṣṭham -aparāvapiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria