Declension table of ?aparāvṛttabhāgadheya

Deva

MasculineSingularDualPlural
Nominativeaparāvṛttabhāgadheyaḥ aparāvṛttabhāgadheyau aparāvṛttabhāgadheyāḥ
Vocativeaparāvṛttabhāgadheya aparāvṛttabhāgadheyau aparāvṛttabhāgadheyāḥ
Accusativeaparāvṛttabhāgadheyam aparāvṛttabhāgadheyau aparāvṛttabhāgadheyān
Instrumentalaparāvṛttabhāgadheyena aparāvṛttabhāgadheyābhyām aparāvṛttabhāgadheyaiḥ aparāvṛttabhāgadheyebhiḥ
Dativeaparāvṛttabhāgadheyāya aparāvṛttabhāgadheyābhyām aparāvṛttabhāgadheyebhyaḥ
Ablativeaparāvṛttabhāgadheyāt aparāvṛttabhāgadheyābhyām aparāvṛttabhāgadheyebhyaḥ
Genitiveaparāvṛttabhāgadheyasya aparāvṛttabhāgadheyayoḥ aparāvṛttabhāgadheyānām
Locativeaparāvṛttabhāgadheye aparāvṛttabhāgadheyayoḥ aparāvṛttabhāgadheyeṣu

Compound aparāvṛttabhāgadheya -

Adverb -aparāvṛttabhāgadheyam -aparāvṛttabhāgadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria