Declension table of ?aparāpekṣā

Deva

FeminineSingularDualPlural
Nominativeaparāpekṣā aparāpekṣe aparāpekṣāḥ
Vocativeaparāpekṣe aparāpekṣe aparāpekṣāḥ
Accusativeaparāpekṣām aparāpekṣe aparāpekṣāḥ
Instrumentalaparāpekṣayā aparāpekṣābhyām aparāpekṣābhiḥ
Dativeaparāpekṣāyai aparāpekṣābhyām aparāpekṣābhyaḥ
Ablativeaparāpekṣāyāḥ aparāpekṣābhyām aparāpekṣābhyaḥ
Genitiveaparāpekṣāyāḥ aparāpekṣayoḥ aparāpekṣāṇām
Locativeaparāpekṣāyām aparāpekṣayoḥ aparāpekṣāsu

Adverb -aparāpekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria