Declension table of aparāpekṣa

Deva

MasculineSingularDualPlural
Nominativeaparāpekṣaḥ aparāpekṣau aparāpekṣāḥ
Vocativeaparāpekṣa aparāpekṣau aparāpekṣāḥ
Accusativeaparāpekṣam aparāpekṣau aparāpekṣān
Instrumentalaparāpekṣeṇa aparāpekṣābhyām aparāpekṣaiḥ aparāpekṣebhiḥ
Dativeaparāpekṣāya aparāpekṣābhyām aparāpekṣebhyaḥ
Ablativeaparāpekṣāt aparāpekṣābhyām aparāpekṣebhyaḥ
Genitiveaparāpekṣasya aparāpekṣayoḥ aparāpekṣāṇām
Locativeaparāpekṣe aparāpekṣayoḥ aparāpekṣeṣu

Compound aparāpekṣa -

Adverb -aparāpekṣam -aparāpekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria