सुबन्तावली ?अपरापरण

Roma

पुमान्एकद्विबहु
प्रथमाअपरापरणः अपरापरणौ अपरापरणाः
सम्बोधनम्अपरापरण अपरापरणौ अपरापरणाः
द्वितीयाअपरापरणम् अपरापरणौ अपरापरणान्
तृतीयाअपरापरणेन अपरापरणाभ्याम् अपरापरणैः अपरापरणेभिः
चतुर्थीअपरापरणाय अपरापरणाभ्याम् अपरापरणेभ्यः
पञ्चमीअपरापरणात् अपरापरणाभ्याम् अपरापरणेभ्यः
षष्ठीअपरापरणस्य अपरापरणयोः अपरापरणानाम्
सप्तमीअपरापरणे अपरापरणयोः अपरापरणेषु

समास अपरापरण

अव्यय ॰अपरापरणम् ॰अपरापरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria