Declension table of aparāntaka

Deva

NeuterSingularDualPlural
Nominativeaparāntakam aparāntake aparāntakāni
Vocativeaparāntaka aparāntake aparāntakāni
Accusativeaparāntakam aparāntake aparāntakāni
Instrumentalaparāntakena aparāntakābhyām aparāntakaiḥ
Dativeaparāntakāya aparāntakābhyām aparāntakebhyaḥ
Ablativeaparāntakāt aparāntakābhyām aparāntakebhyaḥ
Genitiveaparāntakasya aparāntakayoḥ aparāntakānām
Locativeaparāntake aparāntakayoḥ aparāntakeṣu

Compound aparāntaka -

Adverb -aparāntakam -aparāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria