Declension table of ?aparāmṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeaparāmṛṣṭā aparāmṛṣṭe aparāmṛṣṭāḥ
Vocativeaparāmṛṣṭe aparāmṛṣṭe aparāmṛṣṭāḥ
Accusativeaparāmṛṣṭām aparāmṛṣṭe aparāmṛṣṭāḥ
Instrumentalaparāmṛṣṭayā aparāmṛṣṭābhyām aparāmṛṣṭābhiḥ
Dativeaparāmṛṣṭāyai aparāmṛṣṭābhyām aparāmṛṣṭābhyaḥ
Ablativeaparāmṛṣṭāyāḥ aparāmṛṣṭābhyām aparāmṛṣṭābhyaḥ
Genitiveaparāmṛṣṭāyāḥ aparāmṛṣṭayoḥ aparāmṛṣṭānām
Locativeaparāmṛṣṭāyām aparāmṛṣṭayoḥ aparāmṛṣṭāsu

Adverb -aparāmṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria