Declension table of ?aparāktva

Deva

NeuterSingularDualPlural
Nominativeaparāktvam aparāktve aparāktvāni
Vocativeaparāktva aparāktve aparāktvāni
Accusativeaparāktvam aparāktve aparāktvāni
Instrumentalaparāktvena aparāktvābhyām aparāktvaiḥ
Dativeaparāktvāya aparāktvābhyām aparāktvebhyaḥ
Ablativeaparāktvāt aparāktvābhyām aparāktvebhyaḥ
Genitiveaparāktvasya aparāktvayoḥ aparāktvānām
Locativeaparāktve aparāktvayoḥ aparāktveṣu

Compound aparāktva -

Adverb -aparāktvam -aparāktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria