सुबन्तावली ?अपराहता

Roma

स्त्रीएकद्विबहु
प्रथमाअपराहता अपराहते अपराहताः
सम्बोधनम्अपराहते अपराहते अपराहताः
द्वितीयाअपराहताम् अपराहते अपराहताः
तृतीयाअपराहतया अपराहताभ्याम् अपराहताभिः
चतुर्थीअपराहतायै अपराहताभ्याम् अपराहताभ्यः
पञ्चमीअपराहतायाः अपराहताभ्याम् अपराहताभ्यः
षष्ठीअपराहतायाः अपराहतयोः अपराहतानाम्
सप्तमीअपराहतायाम् अपराहतयोः अपराहतासु

अव्यय ॰अपराहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria