सुबन्तावली ?अपराह्णेतन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपराह्णेतनम् अपराह्णेतने अपराह्णेतनानि
सम्बोधनम्अपराह्णेतन अपराह्णेतने अपराह्णेतनानि
द्वितीयाअपराह्णेतनम् अपराह्णेतने अपराह्णेतनानि
तृतीयाअपराह्णेतनेन अपराह्णेतनाभ्याम् अपराह्णेतनैः
चतुर्थीअपराह्णेतनाय अपराह्णेतनाभ्याम् अपराह्णेतनेभ्यः
पञ्चमीअपराह्णेतनात् अपराह्णेतनाभ्याम् अपराह्णेतनेभ्यः
षष्ठीअपराह्णेतनस्य अपराह्णेतनयोः अपराह्णेतनानाम्
सप्तमीअपराह्णेतने अपराह्णेतनयोः अपराह्णेतनेषु

समास अपराह्णेतन

अव्यय ॰अपराह्णेतनम् ॰अपराह्णेतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria