Declension table of ?aparāhṇatana

Deva

MasculineSingularDualPlural
Nominativeaparāhṇatanaḥ aparāhṇatanau aparāhṇatanāḥ
Vocativeaparāhṇatana aparāhṇatanau aparāhṇatanāḥ
Accusativeaparāhṇatanam aparāhṇatanau aparāhṇatanān
Instrumentalaparāhṇatanena aparāhṇatanābhyām aparāhṇatanaiḥ aparāhṇatanebhiḥ
Dativeaparāhṇatanāya aparāhṇatanābhyām aparāhṇatanebhyaḥ
Ablativeaparāhṇatanāt aparāhṇatanābhyām aparāhṇatanebhyaḥ
Genitiveaparāhṇatanasya aparāhṇatanayoḥ aparāhṇatanānām
Locativeaparāhṇatane aparāhṇatanayoḥ aparāhṇataneṣu

Compound aparāhṇatana -

Adverb -aparāhṇatanam -aparāhṇatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria