Declension table of ?aparāhṇaka

Deva

MasculineSingularDualPlural
Nominativeaparāhṇakaḥ aparāhṇakau aparāhṇakāḥ
Vocativeaparāhṇaka aparāhṇakau aparāhṇakāḥ
Accusativeaparāhṇakam aparāhṇakau aparāhṇakān
Instrumentalaparāhṇakena aparāhṇakābhyām aparāhṇakaiḥ aparāhṇakebhiḥ
Dativeaparāhṇakāya aparāhṇakābhyām aparāhṇakebhyaḥ
Ablativeaparāhṇakāt aparāhṇakābhyām aparāhṇakebhyaḥ
Genitiveaparāhṇakasya aparāhṇakayoḥ aparāhṇakānām
Locativeaparāhṇake aparāhṇakayoḥ aparāhṇakeṣu

Compound aparāhṇaka -

Adverb -aparāhṇakam -aparāhṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria