सुबन्तावली ?अपराह्णक

Roma

पुमान्एकद्विबहु
प्रथमाअपराह्णकः अपराह्णकौ अपराह्णकाः
सम्बोधनम्अपराह्णक अपराह्णकौ अपराह्णकाः
द्वितीयाअपराह्णकम् अपराह्णकौ अपराह्णकान्
तृतीयाअपराह्णकेन अपराह्णकाभ्याम् अपराह्णकैः अपराह्णकेभिः
चतुर्थीअपराह्णकाय अपराह्णकाभ्याम् अपराह्णकेभ्यः
पञ्चमीअपराह्णकात् अपराह्णकाभ्याम् अपराह्णकेभ्यः
षष्ठीअपराह्णकस्य अपराह्णकयोः अपराह्णकानाम्
सप्तमीअपराह्णके अपराह्णकयोः अपराह्णकेषु

समास अपराह्णक

अव्यय ॰अपराह्णकम् ॰अपराह्णकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria