Declension table of ?aparāṅmukhī

Deva

FeminineSingularDualPlural
Nominativeaparāṅmukhī aparāṅmukhyau aparāṅmukhyaḥ
Vocativeaparāṅmukhi aparāṅmukhyau aparāṅmukhyaḥ
Accusativeaparāṅmukhīm aparāṅmukhyau aparāṅmukhīḥ
Instrumentalaparāṅmukhyā aparāṅmukhībhyām aparāṅmukhībhiḥ
Dativeaparāṅmukhyai aparāṅmukhībhyām aparāṅmukhībhyaḥ
Ablativeaparāṅmukhyāḥ aparāṅmukhībhyām aparāṅmukhībhyaḥ
Genitiveaparāṅmukhyāḥ aparāṅmukhyoḥ aparāṅmukhīṇām
Locativeaparāṅmukhyām aparāṅmukhyoḥ aparāṅmukhīṣu

Compound aparāṅmukhi - aparāṅmukhī -

Adverb -aparāṅmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria