Declension table of aparāṅmukha

Deva

NeuterSingularDualPlural
Nominativeaparāṅmukham aparāṅmukhe aparāṅmukhāṇi
Vocativeaparāṅmukha aparāṅmukhe aparāṅmukhāṇi
Accusativeaparāṅmukham aparāṅmukhe aparāṅmukhāṇi
Instrumentalaparāṅmukheṇa aparāṅmukhābhyām aparāṅmukhaiḥ
Dativeaparāṅmukhāya aparāṅmukhābhyām aparāṅmukhebhyaḥ
Ablativeaparāṅmukhāt aparāṅmukhābhyām aparāṅmukhebhyaḥ
Genitiveaparāṅmukhasya aparāṅmukhayoḥ aparāṅmukhāṇām
Locativeaparāṅmukhe aparāṅmukhayoḥ aparāṅmukheṣu

Compound aparāṅmukha -

Adverb -aparāṅmukham -aparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria