Declension table of ?aparābhūta

Deva

MasculineSingularDualPlural
Nominativeaparābhūtaḥ aparābhūtau aparābhūtāḥ
Vocativeaparābhūta aparābhūtau aparābhūtāḥ
Accusativeaparābhūtam aparābhūtau aparābhūtān
Instrumentalaparābhūtena aparābhūtābhyām aparābhūtaiḥ aparābhūtebhiḥ
Dativeaparābhūtāya aparābhūtābhyām aparābhūtebhyaḥ
Ablativeaparābhūtāt aparābhūtābhyām aparābhūtebhyaḥ
Genitiveaparābhūtasya aparābhūtayoḥ aparābhūtānām
Locativeaparābhūte aparābhūtayoḥ aparābhūteṣu

Compound aparābhūta -

Adverb -aparābhūtam -aparābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria