Declension table of ?apapādā

Deva

FeminineSingularDualPlural
Nominativeapapādā apapāde apapādāḥ
Vocativeapapāde apapāde apapādāḥ
Accusativeapapādām apapāde apapādāḥ
Instrumentalapapādayā apapādābhyām apapādābhiḥ
Dativeapapādāyai apapādābhyām apapādābhyaḥ
Ablativeapapādāyāḥ apapādābhyām apapādābhyaḥ
Genitiveapapādāyāḥ apapādayoḥ apapādānām
Locativeapapādāyām apapādayoḥ apapādāsu

Adverb -apapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria