Declension table of apapāda

Deva

NeuterSingularDualPlural
Nominativeapapādam apapāde apapādāni
Vocativeapapāda apapāde apapādāni
Accusativeapapādam apapāde apapādāni
Instrumentalapapādena apapādābhyām apapādaiḥ
Dativeapapādāya apapādābhyām apapādebhyaḥ
Ablativeapapādāt apapādābhyām apapādebhyaḥ
Genitiveapapādasya apapādayoḥ apapādānām
Locativeapapāde apapādayoḥ apapādeṣu

Compound apapāda -

Adverb -apapādam -apapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria